ram raksha lyrics & ramraksha stotra pdf

 

ram raksha lyrics & ramraksha stotra pdf

ShriGaneshaayaNamaha|
AsyaShriRamaRakshastotramantrasya|
BudhaKoushikaRushihi|
ShriSeetaRamachandrodevata|
AnushtupChandah|Seetashaktihi|
SrimatHanumaanaKeelakam|
ShriRamachandrapreetyarthejapeviniyogaha||

श्रीगणेशायनमः ।
अस्यश्रीरामरक्षास्तोत्रमन्त्रस्य।
बुधकौशिकऋषिः।
श्रीसीतारामचन्द्रोदेवता।
अनुष्टुप्छन्दः।सीताशक्‍तिः।
श्रीमत्हनुमान्कीलकम्।
श्रीरामचन्द्रप्रीत्यर्थेजपेविनियोगः।।

|| Atha Dhyanam ||

।। अथ ध्यानम् ।।

Dhyayedaajaanubaahum
dhrutasharadanusham
badhapadmasanastham |
Peetam vaaso vasaanan navakamala
dalaspardhinetram prasannam ||
VaamankarudhaSita mukakamalamilal
lochanam neera daabham |
Naanaalankaaradeeptam dadhatamurujataa
mandalam Ramachandram ||
|| Ithi Dhyanam ||

ध्यायेदाजानुबाहुन्,
धृतशरधनुषम्,
बद्धपद्मासनस्थम्
पीतं वासो वसानन्, नवकमल
दलस्पर्धिनेत्रम् प्रसन्नम् ।
वामाङ्कारूढसीता, मुखकमलमिलल्,
लोचनन् नीरदाभम्
नानाऽलङ्कारदीप्तन्, दधतमुरुजटा,
मण्डलम् रामचन्द्रम् ।।
।। इति ध्यानम् ।।

Charitham Raghunaathasya
shata koti pravistaram |
Ekaikamaksharam pumsaam
mahapaatakanaashanam ||1||

चरितम् रघुनाथस्य,
शतकोटिप्रविस्तरम् ।
एकैकमक्षरम् पुंसाम्,
महापातकनाशनम् ।।१।।

Dhyatva neelotpalashyamam
Ramam raajivalochanam |
Jaanaki Lakshmano petaam
jata mukuta manditam ||2||

ध्यात्वा नीलोत्पलश्यामम्,
रामम् राजीवलोचनम् ।
जानकीलक्ष्मणोपेतञ्,
जटामुकुटमण्डितम् ।।२।।

Saasitunadhanurbaana
paanin nakthamcharaantakam |
Svaleelayaa jagatraatum
aavirbhutamajam vibhum ||3||

सासितूणधनुर्बाण,
पाणिन् नक्‍तञ्चरान्तकम् ।
स्वलील या जगत्त्रातुम्,
आविर्भूतर्मजं विभुम् ।।३।।

Ramaraksham patetpradnyah
paapagneem sarvakaamadham |
Shiro me Raghavah paatu
bhaalam dasharathaatmajah ||4||

रामरक्षाम् पठेत्प्राज्ञः,
पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु,
भालन् दशरथात्मजः ।।४।।

Kausalyeyo drushau paatu
Vishwamitra priyah shrutee |
Ghraanam paathu makhatraathaa
mukham Saumitri vatsalah ||5||

कौसल्येयो दृशौ पातु,
विश्वामित्रप्रियः श्रुती ।
घ्राणम् पातु मखत्राता,
मुखं सौमित्रिवत्सलः ।।५।।

Jivhaam vidya nidhih paatu
kantham Bharata vanditah |
Skandhau divya yudhah paatu
bhujhau bhagnesha kaarmukah ||6||

जिह्वां विद्यानिधिः पातु,
कण्ठम् भरतवन्दितः ।
स्कन्धौ दिव्यायुध पातु,
भुजौ भग्नेशकार्मुकः ।।६।।

Karau Sitapatih paatu
hrudayam Jaamadagnyajit |
Madhyam paatu kharadhwamsee
naabhim Jaambhavadaashrayah ||7||

करौ सीतापतिः पातु,
हृदयञ् जामदग्न्यजित् ।
मध्यम् पातु खरध्वंसी,
नाभिञ् जाम्बवदाश्रयः ।।७।।

Sugreeveshah katee paatu
sakthinee Hanumathprabhuh |
Uruu Raghuththamah paatu
rakshah kulavinaashakruth ||8||

सुग्रीवेशः कटी पातु,
सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु,
रक्षःकुलविनाशकृत् ।।८।।

Jaanunee sethukruth-paatu
jange dashamukhaantakah |
Paadhau Bibheeshaashreedah
paatu Raamokhilam vapuh ||9||

जानुनी सेतुकृत् पातु,
जङ्घे दशमुखान्तकः ।
पादौ बिभीषणश्रीदः,
पातु रामोऽखिलं वपुः ।।९।।

Etaam Ramabalopetaam
rakshaam yah sukruthee pathet |
Sa chiraayuh sukhee putree
vijayi vinayi bhavet ||10||

एताम् रामबलोपेताम्,
रक्षां यः सुकृती पठेत् ।
स चिरायुः सुखी पुत्री,
विजयी विनयी भवेत् ।।१०।।

Paataala bhutalavyoma
chaarinashchadhmachaarinaha |
Na drushtumapi shaktaaste
rakshitam Rama naamabhih ||11||

पातालभूतलव्योम,
चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्‍तास्ते,
रक्षितम् रामनामभिः ।।११।।

Rameti Ramabhadrethi
Ramachandrethi vaa smaran |
Naro na lipyate paapair
bhukthim mukthim cha vindati ||12||

रामेति रामभद्रेति,
रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्,
भुक्तिम् मुक्तिञ् च विन्दति ।।१२।।

Jagajjaitraikamantrena
Ramanamnaabhirakshitam |
Yah kanthe dhaarayethtasya
karasthaah sarvasidhdhayah ||13||

जगज्जैत्रेकमन्त्रेण,
रामनाम्नाऽभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य,
करस्थाः सर्वसिद्धयः ।।१३।।

Vajrapanjaranaamedam
yo Raamakavacham smaret |
Avyaahataadnyah sarvatra
labhate jayamangalam ||14||

वङ्कापञ्जरनामेदं,
यो रामकवचं स्मरेत् ।
अव्याहताज्ञः सर्वत्र,
लभते जयमङ्गलम् ।।१४।।

Adishtavaan yathaa swapne
Ramarakshaamimaam harah |
Tatha likhitavaan praatah
prabudhdho budhakaushikah ||15||

आदिष्टवान् यथा स्वप्ने,
रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः,
प्रबुद्धो बुधकौशिकः ।।१५।।

Aaraamah kalpavrukshaanaam
viraamah sakalaapadaam |
Abhiraamstrilokaanaam
Ramah shreemaan sa nah prabhuh ||16||

आरामः कल्पवृक्षाणां,
विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानाम्,
रामः श्रीमान् स नः प्रभुः ।।१६।।

Tarunau roopasampannau
sukumaarau mahabalau |
Pundareekavishaalakshau
cheerakrushnaajinaambarau ||17||

तरुणौ रूपसम्पन्नौ,
सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ,
चीरकृष्णाजिनाम्बरौ ।।१७।।

Phalamoolashinau daantau
taapasau brahmachaarinau |
Putrau dasharathasyaythau
bhratarau RamalakshmaNau ||18||

फलमूलाशिनौ दान्तौ,
तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ,
भ्रातरौ रामलक्ष्मणौ ।।१८।।

Sharanyau sarvasatvaanaam
shreshtau sarvadhanushmatham |
Rakshahkulanihantaarau
traayetaan no raghuththamau ||19||

शरण्यौ सर्वसत्त्वानां,
श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ,
त्रायेतान् नौ रघूत्तमौ ।।१९।।

Aattasajhjha-dhanushaa vishusprushaavakshayashuganishangasanginau | Rakshanaaya mama Raamalakshmanaavagrathah
pathi sadaiva gachchathaam ||20||

आत्तसज्जधनुषा,
विषुस्पृशा- वक्षयाशुगनिषङ्गसङ्गिनौ । रक्षणाय मम रामलक्ष्मणावग्रतः,
पथि सदैव गच्छताम् ।।२०।।

Sannaddhah kavachee khadgee
chaapabaanadharo yuvaa |
gachchanamanorathosmaakam
Raamah paathu salakshmanah ||21||

सन्नद्धः कवची खड्गी,
चापबाणधरो युवा । गच्छन्मनोरथोऽस्माकम्,
रामः पातु सलक्ष्मणः ।।२१।।

Raamo Daasharathih shooro
Lakshmanaanucharo balee |
Kaakutsthah purushah poornah
Kausalyeyo raghuttammah ||22||

रामो दाशरथिः शूरो,
लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः,
कौसल्येयो रघूत्तमः ।।२२।।

Vedantavedhyo yagneshah
puraanapurushottamah |
Janakeevallabhah Shrimaan
aprameya parakramah ||23||

वेदान्तवेद्यो यज्ञेशः,
पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान्,
अप्रमेयपराक्रमः ।।२३।।

Ityetaani japennityam
madbhaktah shraddhayaanvitah |
Ashwamedhaadhikam punyam
sampraapnoti na samshayah ||24||

इत्येतानि जपन्नित्यम्,
मद्भक्तः श्रद्धयाऽन्वितः ।
अश्वमेधाधिकम् पुण्यं,
सम्प्राप्नोति न संशयः ।।२४।।

Raaman duurvaadalashyamam
padmaaksham peetavaasasam |
Stuvanti naamabhirdhirvyair na
te samsaarino narah ||25||

रामन् दूर्वादलश्यामम्,
पद्माक्षम् पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्,
न ते संसारिणो नरः ।।२५।।

Raamam Lakshmanapuurvajam Raghuvaram
Seetapatim sundaram |
Kaakutastham karunaarnavam gunanidhim
viprapriyam dhaarmikam
Raajendram satyasamdham
Dasharathanayam
shyamalam shaantamuurthim |
Vande lokabhiraamam
Raghukulatilakam
Raaghavam Raavanaarim ||26||

रामं लक्ष्मणपूर्वजम् रघुवरम्,
सीतापतिं सुन्दरम्
काकुत्स्थङ् करुणार्णवङ् गुणनिधिं,
विप्रप्रियन् धार्मिकम् ।
राजेन्द्रं सत्यसन्धन्,
दशरथतनयं,
श्यामलं शान्तमूर्तिम्
वन्दे लोकाभिरामम्,
रघुकुलतिलकम्,
राघवम् रावणारिम् ।।२६।।

Raamaya Raamabhadraaya
Raamachandraaya vedhase |
Raghunaathaaya naathaaya
Seethaayaah pataye namah ||27||

रामाय रामभद्राय,
रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय,
सीतायाः पतये नमः ।।२७।।

Shreeram Ram Raghunandana Ram Ram |
Shreeram Ram Bharathaagraja Ram Ram |
Shreeram Ram ranakarkasha Ram Ram |
Shreeram Ram sharanam bhava Ram Ram ||28||

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणम् भव राम राम ।।२८।।

Shreeramachandracharanau manasaa smaraami | Shreeramachandracharanau vachasaa grunaami | Shreeramachandracharanau shirasaa namaami | Shreeramachandracharanau sharanam pradhye ||29||

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि । श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ।।२९।।

Maataa Ramo matpithaa Ramachandrah |
Swamee Ramo matsakhaa Ramachandrah |
Sarvaswam me Ramachandro dayaalur |
Naanyam jaane naiva jaane na jaane ||30||

माता रामो, मत्पिता रामचन्द्रः
स्वामी रामो, मत्सखा रामचन्द्रः ।
सर्वस्वम् मे, रामचन्द्रो दयालुर्,
नान्यञ् जाने, नैव जाने न जाने ।।३०।।

Dakshine Lakshmano yasya
vaame tu Janakaatmajaa |
Purato Maarutiryasya
tam vande Raghunandanam ||31||

दक्षिणे लक्ष्मणो यस्य,
वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य,
तं वन्दे रघुनन्दनम् ।।३१।।

Lokabhiraamam ranarangadheeram
raajeevanetram raghuvamshanaatham |
Kaarunyaroopam karunaakaran tam
Shreeraamachandram sharanam prapadhye ||32||

लोकाभिरामम् रणरङ्गधीरम्,
राजीवनेत्रम् रघुवंशनाथम् ।
कारुण्यरूपङ् करुणाकरन् तम्,
श्रीरामचन्द्रं शरणम् प्रपद्ये ।।३२।।

Manojavam Maarutatulyavegam
jitendriyam varishtham |
Vaataatmajam vaanarayuuthamukhyam
Shreeramadootam sharanam prapadhye ||33||

मनोजवम् मारुततुल्यवेगञ्,
जितेन्द्रियम् बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं,
श्रीरामदूतं शरणम् प्रपद्ये ।।३३।।

Koojantham Raamaraameti
madhuram madhuraaksharam |
Aaruhya kavithashaakhaam
vande Valmiikikokilam ||34||

कूजन्तम् रामरामेति,
मधुरम् मधुराक्षरम् ।
आरुह्य कविताशाखां,
वन्दे वाल्मीकिकोकिलम् ।।३४।।

Aapadaampahartaaran
daataaram sarvasampadaam |
Lokaabhiraamam Shreeraamam
bhuyo bhuyo namaamyaham ||35||

आपदामपहर्तारन्,
दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामम्,
भूयो भूयो नमाम्यहम् ।।३५।।

Bharjanam bhavabeejaanaam
arjanam sukhasampadaam |
Tarjanam yamadootaanaam
Raamaraamethi garjanam ||36||

भर्जनम् भवबीजानाम्,
अर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानाम्,
रामरामेति गर्जनम् ।।३६।।

Ramo raajamanih sada vijayate
Ramam ramesham bhaje |
Ramenaabhihathaa nishaacharachamuu
Ramaya tasmai namaha |
Ramannaasti parayaanam parataram
Ramasya daasosmayaham |
Rame chittalayahh sada bhavatu me
bho Ram maamuddhara ||37||

रामो राजमणिः सदा विजयते,
रामम् रमेशम् भजे
रामेणाभिहता निशाचरचमू,
रामाय तस्मै नमः ।
रामान्नास्ति परायणम् परतरम्,
रामस्य दासोऽस्म्यहम्
रामे चित्तलयः सदा भवतु मे,
भो राम मामुद्धर ।।३७।।

Rama Ramethi Ramethi
rame Rame manorame |
Sahastranaama tattulyam
Ramanaam varaanane ||38||

राम रामेति रामेति,
रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यम्,
रामनाम वरानने ।।३८।।

Ithi ShreeBudhakaushikavirachithamS
hreeRamarakshastotram sampoornam ||

।। इति श्रीबुधकौशिकविरचितं,
श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।

read more >> ram raksha stotraram raksha stotra pdf

Comments

Comments

Popular posts from this blog

What does it mean? full form of ngo?

Swami Vivekananda Scholarship Form 2021